A 1173-42(2) Brahmastuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1173/42
Title: Brahmastuti
Dimensions: 17 x 10.7 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1601
Remarks:
Reel No. A 1173-42 Inventory No. 100329
Title Brahmastuti
Remarks assigned to the Adhyātmarāmāyaṇa
Subject Stotra
Language Sanskrit
Text Features Umāmaheśvara saṃvāda -saṭīkam
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 17.0 x 10.7 cm
Folios *8
Lines per Folio 8
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1601
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
brahmauvāca (!) ||śloº ||
vaṃde devaṃ, viṣṇumaśeṣa, sthitihetuṃ,
tvamadhyātma , jñānibhiraṃta, hṛdibhāvyaṃ ||
heyāheyadvaṃdavihīnaṃ, paramekaṃ,
sattāmātraṃ, sarvadṛṣṭisthaṃ, dṛśirūpa || 1 ||
ṭīkā ||
aśeṣasya sthitik kāraṇaṃ, adhyātmajñānina ātmaviṣayatatva jñānavaṃtaḥ ||
heyāheye duḥkhasukhe tat sādhane tadrūpadvaṃdavihinaṃ (!) |
kūṭasthatvāt sattāmātraṃ sarvasya hṛdi tiṣṭhatīti vyavahara niyāmakaṃ |
iti dṛśir jñānam || 1 ||
śloº ||
prāṇāpānau niścayabuddhyā hṛḍirudhvā chitvā sarvaṃ
saṃśayabaṃdhaṃ viṣayaughān ||
paśyaṃtīśaṃ yaṃ gatamohā yatayas taṃ
vaṃde rāmaṃ ratnakirīṭaṃ ravibhāsaṃ || 2 || (fol. 2v1:3r8)
End
śloº ||
śraddhāyukto yaḥ paṭhatīmaṃ stavamādyaṃ
brāhmaṃ brahmajñānavidhānaṃ bhuvimartyaḥ ||
rāmaṃ rāmaṃ kāmitakāmapradamīśaṃ
dhyātvā dhyātā pātakajālair vigataḥ syāt || 9 ||
ṭīº ||
brāhmam brahmakṛtaṃ | brahmajñānabhidhānam tajjanakam |
kāmitakāmapradaṃ abhiṣṭavastudātāraṃ(!) | tādṛśaṃ dhyātvā yaḥ paṭhati sa dhyātā puruṣaḥ pātakajālair vigataḥ hīnaḥ syāt || 9 || (fol. 8v2–7)
Colophon
iti śrīmad adhyātmarāmāyaṇe umāmaheśarasaṃvāde yuddhakāṃḍe brahmastutitrayo (!) sargaḥ || śrī kṛº || (fol.8v7–8)
Microfilm Details
Reel No. A 1173/42
Date of Filming 19-01-1987
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks Total exp. 11
Catalogued by MS
Date 16-12-2003
Bibliography